SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ द्रव्यंस्प कालेनंनिश्रेयसोपपत्तेरिति नचायमर्थोत्र विवक्षितः॥अथवा यथा कुरुक्षेत्रे क्वचित्कन कंवा ह्यपौरुषेयप्रयत्नाभावा जायते तथा वाह्यप्ररुयेोपदेशपूर्वक जीवाद्य धिगममतरेणयजायतेतन्निसर्गजां यथाकनकाप्रमाविध्युपायसमुरुषप्रयोगापेक्षः कनकभावमापद्यते ॥ तप्यायसम्पादर्शनंविध्युपायजमनुष्यसंपञ्चजीवादिपदार्थ तत्वाधिगमापेक्षमुत्पद्यतो नदधिगमजम्पग्दर्शनमित्ययमथेोविवक्षितः नचान्यत रस्याभावइति। अतो विवक्षितापरिज्ञानान्नसम्पग्रक्तमधिगमाभावइति कालनिय मानिर्जरयाः यतोनभव्यानी कुलक म्र्मनि पूर्व कमोक्षकालस्पनियमो स्ति केचिद्रव्याः संख्ये येनकाले नसेश्यति केचिदसंख्येयेन केचिदनंतेनअपरे अनंतानेते नापिनसेश्यंती तिततश्चनयुक्तं भव्यस्पका लेननिश्रेयसोपपत्तेरिति चोदनानुपपत्ते सर्व स्पेयं चोदना नोपपद्यते ज्ञानक्रियायाचितयाच्चमोक्षमाचक्षणस्पसर्वस्य नेदंयुक्तं भव्यस्पका लेनमोक्षइति । यदिहिसर्वस्पका लोहेतुरिष्ट स्पास्वाद्याांतरका रानियमस्पवृष्टस्पेष्टस्पवाविरोधः स्यात्तदित्यनंतर निर्देशायेतदित्येतदनंतरस्यस
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy