SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ | ह्येतदस्ति प्रदीपश्वनामत्ज्वलतितमच्चावतिष्टतइति। तप्यात्मस्वरूपाववेाधाविभचा नंतर मेवासस्यमानः स्यान्नद्येतद्यक्तिमज्ञानचनाममोक्षस्पकारणाम स्निनच मोक्ष इति ततो ज्ञानानंतरमेवामस्य शरीरेंद्रियनृत्यदिनिवृत्तेः) प्रवचनोपदेशाभाव: संस्काराक्षयाद वरथानादपदेश इति चेन्न प्रतिज्ञानविरोधात्स्यादेतद्यावदस्य संस्कारानक्षी येतो. ता वदवस्थानमित्युपदेशः उपपन्नइतितन्नः किं करणंप्रतिज्ञातविरोधाद्यद्यत्प न्न ज्ञानो पिसंरका रक्षयापेक्षत्वादंवतिष्टतेनमुच्यते नतर्हिसा नादेवमोक्षः कु तः संस्कारक्षयादितियत्प्रतिज्ञातं ज्ञानेन चापवर्गइति। तद्विरोधः) किंच उभय यादोवोपपत्ते इदमिह संप्रधार्य। संस्कारक्षयस्यज्ञानं वा हेतुः स्यादन्यो वेतिः य दिज्ञानं ननुज्ञानादेवसंस्कार निरोधइति) प्रवचनोपदेशाभावः ॥ अथान्यः संकोन्या भवित्रुमर्हति अन्यतश्चारित्रादितिपुनरपिप्रतिज्ञातविरोधंइतिः किंचप्रवज्या
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy