SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मोणासनिपातःस्पीकेषावयागोविषयेश्यिविज्ञानानासंगतिस्पर्णाघालायतने भ्यागषट्स्पशेकापाः प्रवर्ततइतिषडायतनप्रत्ययः स्पषी स्वानुभवनवेदनायजाती यस्पीभवतितजातीयोवेदनापततश्तीदमुच्यतस्पप्रत्ययक्दिनेति वेदनाध्य वसानातलायतस्मान्वदनाविशेषानास्वादयत्याभिनंदयत्पध्यवस्थतिस्पतीतिसावदना मत्यया तमाचतेरघ्नविपुल्पमुपादोनेसामप्रियासानुरागेतिभेदेनानित्यमपरित्या माभ्याभूयाचप्रार्थनातच्यतेत्रमाप्रत्ययमुपादानमिति। उपादाननिमित्तेपुनर्भ वजनकेकर्मभव रावसायमान:पुनर्भवजनकेकीसमुछाययति कायेनमनर्स वाचातहेतुक वैधाषिोजानिशीतिस्कंधपरिपाकोजराजाप मिनिरत्तानो संधानामपचयापरिपाकः परिपाकादिनाशामवनितन्मरणातदेवंजातिप्रत्ययजराम | रणमुच्यता एवमयेद्दादशोग प्रतीत्यसमुत्पादअन्पोन्पहेतुकस्तत्रसर्वभावखविपरी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy