SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्रव्यसे: 123 रारूपजपच्यानलक्षणेयत्पदस्यध्यानतस्यध्येयभूतंसाधु परमेष्टिरूपेप्रकाशयत्ति भन्छ ॥देतसा शरी ऊस १२ साऊसमुगी समुणी साधुर्भवति यः किंकरोति "जोऊसाधयदि यः कत्तीस्फुटंसाधयतिः किंन्चारितेचारिनेकथे भूतं "देसा खारणसमो "चीतरागसम्पादनिज्ञानाभ्यांसमग्रे परिपूर्ण पुनरविकप्यभूतेः मगोमोरकस्स मार्गभूते कस्यमोक्षस्य पुनश्वाकेरूप णिञ्चसुद्द नित्यं सर्वकालमुद्दे रागादिरहिते । सामा तस्स एवगुणविशि पायनस्मसाधवेनमोनमस्कारोस्तुइति तथाहि ॥ उद्योतनमुद्योग निर्वहरणसाधनेचनिस्तर वामचरण तपसा मारव्यात्ताराधनासङ्गिः ३ इत्यायकथितबहिरंगचतुर्विधाराधनावलेनतयेवः । सम्मत्तेसंणाणणे सञ्चारितेहिसत्तवेाचेव" चडरो चिह्न हि आदे॥ तम्हा ज्यादा इमे सर॥ इतिगाथाकथि ताभ्यांतर निश्चयचतुर्विधाराधनाबस्लेनचवाद्याभ्येत रमा क्षमागीली बनामाभिधोयेनरुत्वायः कत्ती वीतणाचारित्राविनाभूतेश्वशुद्धात्मानं साधयनिससाधुर्भवति ॥ तस्यैवसहज मुझसदाने देकानुभूतिल
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy