SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्वसं०^ 11 < ह स्वत्तावदागमभाषया विचित्रभेदाः कथ्यते तप्याहि अनिष्ट वियोगेष संयोगच्याधिमती कारभोगादिनिदाने षुवोछारूपं चतुर्विधमात्ध्यानं तच्चमिथ्यादृष्यादितारतम्येन घट्गुणा स्थान वर्तिजीवसंभव यद्यपि मि। प्यारीनातिर्यगानिकारणो भवतिन प्यापिचायुष्कं विहायसम्पादृष्टोनानभवति कस्मादितिचेतः स्वभु दात्मैवावादे यइतिविशिष्ट भावनावलेनत्तत्कारण भूतसं क्लेशाभावादिति सानंद) मखानंद स्तेय्ानंद विषय संरक्षरणानंदप्रभवेराश्चतुर्विधं तारतम्यनमिष्या दृष्यादिपं चमगु शास्थानवर्त्तिजीवसे भवेतञ्चमिष्य्यादीनां नरकगतिकाश्यामपिः बद्धायुष्कं विहाय सम्पारणीनांतत्का रोन भवति तदपिकस्मादिति चेत्"निजशुद्धात्मत्त त्वमेवापादेयमितिविशिष्ट भेद ज्ञान वाले नवत्का र भूलती! इसेक्लेशाभावादिति छे म्भतः परमात्तैरौद्रपरित्यागलदारामाग्पापाय विद्या क संस्थान विचयसेज्ञाचनुर्भेदा मे चेतारतम्यनदिमेशा संयत सम्पार विदेश विश्नप्रमत्तसंयताभिधान चतुर्गुणस्थान मर्तिजीव संभवेः मुख्य त्यामु राघवे धका रताद्यापि परंपरा यामुक्तिकारणांचेति सवस्वये मंदबुद्धित्वविविशिष्टो 33
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy