SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ नवयवग्रेहादिरूपेमतिज्ञानेभ खितं तदपि दर्शनपूर्वकत्वाऽपचारेादर्शयां भवते: यतरेनन कारणेन वनज्ञानमन: पर्य्ययज्ञानरूयमपि दर्शनपूर्व के ज्ञातव्यमिति संबद्धग्रस्थानांसाच साक्षयोपशमेकज्ञा नसहितत्वात्तदर्शनये के भवति केवलिनानु भगवतो निर्विकारस्वसंवेदनसमुत्यन्ननिरावरणासायिक ज्ञानसहितचानिर्मघादित्ययुगपदाचपप्रकाशवदर्शनज्ञाने चयुगपदेवेतिविज्ञेयः ऊसस्थाइति कार्य :: अप्रसन्देनज्ञानदर्शनावरणोदये भरल्यते ॥ तत्रतिक्षेतीति यस्था: रावतर्कभिप्रायेनसत्ता बलोकदर्शने व्याख्याते । इन अहंसिद्धांताभिप्रायेणकथ्यते तच्याहि उत्तर ज्ञानोत्पत्तिनिमित्तय स्प्रयत्नतडूपे यस्यात्मनः परिच्छेदनमवलोकनं तद्दर्शनं भशपते सदनेन रंयइति विघये विकल्परूपे पदार्थगुहांनद्ज्ञानमितिवार्तिकं यथा पोषिपुरुषो घर विषय विकल्पकुर्वन्नास्तपा स्परपरिज्ञानाथैरितेजातेस तिघर विकल्पाद्वर्त्यय स्वरूपे प्रयत्न मवलोकन परिखेदनं करोति। तद्दर्शनमिति तदनेतरं पटोयमिति तद्गमिति निश्चय हिर्विषयरूपेण पदार्थग्रहणविकल्पक
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy