SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ रुपप्रतिपादयति ससायमाहविनमविजियमप्यपरसस्पस्सागरणसम्मलागासायारमणयों यंतु॥४संशयात्मतत्वादिप्रतिपादकमागमज्ञानकिवीतरागसवेशंगणातभनिस्पतिपरसमय सीतेचतिसंशवतबहोतास्थाणुापुरुषोवादिमाहपरस्परसोपक्षनरायनश्याणपर्यायादिप रिजानाभागाविमाह... तवरातःगछत्रणस्पर्शामाहयाचिभम मनकानात्मकरस्तुनोनित्य क्षणिकैकोनादिरूपणाहणविनमतवातः मुक्तिकायोजितविज्ञानरत् दिजिये इत्यु क्तलक्षणसंशयानमारविभौमवर्जित पपरसस्वस्सागरण सहजघुझकेवलज्ञानपीनस्वभाव स्थात्मस्पस्परणेपारेछेदनपरिछित्तिस्तथापरन्त्यस्परभापकर्मश्च्यवर्मनीकम्मरुपस्पजीवसे नाधिनस्तथवागलादिपचन्दयस्परूपस्थपरकीयजीवस्यचपरिसदनयततसम्मेणाण सम्पानाने भवतिगतच्चकयभूतमायारेगघटायपरायमित्ययेशहरायापाररूपेणसाकारंगसविकल्पावरसा यात्मकनिम्वयात्मकमित्यपुनश्वविविशिप्रणेयभेयत्तु अनेकभेदताएनरितितस्पभेद
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy