SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ अल्पसं० १० दानेदैकलक्षणसुखामृतरसास्वादेप्रीतिकरशामेवेति सप्तमोगंयाख्याते ॥ ३॥ अथा घुगाधनापमभावना गुरोच्चाव्ययति॥३॥ श्रावके नदानपूजादिना तपोधनमचतपः श्रुत्वादिनाजैनशासनप्रभावनाक तैव्यति: व्यवहारेणाप्रभावना गुणज्ञातयः ॥ तत्रपुनःरुत्तमे रथुरायाजिनसमयप्रभावनाशीलायैः रक्स्पिामहादेव्याःप्रभावनानिमिचमुपसर्गे जातेसति वज्रेकुमार नाम्नाविद्याधरश्रमणेनाकाशज्ञ 'नरभूमगोनप्रभावनाकतेसत्यका तावदागमप्रसिद्धा कथाः ॐ द्वितीया। तुजिन समयप्रभावना 'शीतपणा महादेवी नामस्वकीयजनन्यानिमित्तस्वस्य धम्मौनुरगोन चहरिषेणनामदशमचक्रवति नातद्भवमोक्ष्यामिना जिनसमयप्रभाव नार्थमुत्तुंगतोरण जिनच्यत्वालय मंडित सर्व्वभूमितले क समितिरामायणेप्रसिडूयेकच्या 10 नि श्र्वयेन पुनस्तस्यैबव्यवहार प्रभावनागुणस्य चलेनमिष्याव विषयकषायप्रभूतिसमस्तविभा वपरिणामरूप रैपै ससयानांत्र भावहत्वापयेोगलक्षणस्वसंवेदन ज्ञानेन विशुद्धज्ञानदर्शन स्वभावनिजमुद्धात्मनः प्रकाशनमनुभवनमेवप्रभावानेति ॐ एवमुक्त
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy