SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ इव्यसे ७८ "नसमये सर्वसमीचीनंपरं किंतुरस्त्राणाघरांजल स्नानादि कंचनकुञ्चति तदेवदूषणमित्यादि कुत्सित भावस्य विशिष्ट विवेकवलेनपरिहरण भावनिर्विचिकित्साभण्प तइति अस्पव्यवहारनिवैि चिकित्सागुरणस्यविषयो उद्दायनमहाराजकण्यासाकाणीमहादेवी कप्पा चागमप्र सिद्धाज्ञातव्येति निश्वयेनपुनस्तस्य वन्य बहार निर्विचिकित्सा गुणस्यवलेन समस्तदेषादिविकल्यरूत्वकत्रा लमालात्पागेननिलात्मानुभू तिलक्षणेोनिजशुद्धात्मनिव्यवस्थानेनिर्विचिकित्सागुणइति छञ्जतः परममूढदृष्टिगुणकथयति वीतरणसर्वज्ञमणोनागमवहि भूतैः कुटष्टिभिर्याणीत धानुचीदखन्यवाद र मेखलक्षु विद्याव्येतर विकुर्वणादिकमन्नानिजनचित्त चमत्कारो त्यादकं दृष्ट्राक्रस्वाचमूढ भावेनयोसौधारी बुद्ध्या तत्रसचिंभ तिंनकरोति रावव्यवहारेणामूद दृष्टिरुच्यते तवचान्तरमथुराया उदरुलि भट्टारकरे वतिश्वाविकाचंद्र प्रभनामविद्याधर ब्रह्मचारिसंवेधिनी कप्पाप्रसिद्धेति निश्चयेनपुनः तस्यैव Go प्रशादेनातस्तत्व वहिस्तत्वनिश्वयेजतिसनिसमस्तमिच्छ्या त्वरागादिशुभाशुभसंकल्पनिकल्पेष्वात्म
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy