SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ द्रव्य ७० मुरको भवत्ति प्रयोगि चरमसमयेऽव्यानि मोक्षो भवति ॥ केोसेो ॥ प्रण्य कम्मयुध भावे 'टेक की शुद्धबुकस्वभावपरमात्म : नग्मायुरादिशेषाद्यातिकर्मणामयिये। प्रात्यंतिक एयाभावविशेल घोविघटनमिति । तस्यमुक्तात्मनः सुखेकय्या त्मोपादान सिकिस्वयमतिशयवशेनवा देविशाल वद्धिश्ासव्ययेतं विषयवेि रहितनिः प्रतिद्वंद्व भावे अन्यद्रव्यान पेक्षनिरूपममितसास्वतसच काले मुत्कष्टानेत सारपरमसुष्मतस्तस्यसिद्धिस्यजातं कश्विदाहव इंद्रियसुख मेदसुखमुक्तात्मनामिंद्रियशरीराभावे पूर्वोक्तमनिद्रियसुखंकण्यंघटतइति तत्रोत्तरंदीयते संसारिक सुवर्त वनखी सेवादिकपंचेंद्रियविषयप्रभवैमेन यत्पुनः येचेंद्रियविषयव्यापाररहिताना निर्व्याकुसुर्खेतदत्तोद्रियसुखमचनदृश्यते ॥ पंचेंद्रियमन जनित्त विकल्पजालरहितानानिर्विकल्पसमाधिस्थानाप रमयोगिनांरागादिरहितत्वेनस्वसंवेद्यमात्मसुखं तद्विप्रोषेणातींद्रियेयच दैकर्परमार्थिकपरमानंदपरिशातानामुक्तात्मनामतो दियसुखं तदत्पतविशेषेणज्ञातव्यमिति : संसारिणां निरंतरकवं धोस्ति"तथैवादयोप्यस्तियुद्धात्म भावनाप्रस्ताबोनास्तिकष्येमोक्षोभविष्यतीति
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy