SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 1 | वइत्यध्याहार :00 जेरणा भोवरा येन भावनजीवयरिशात्मनकिः भवतिः सरदि विशयिते पतत्तिगलतिविनश्य तिः किंकर कम्मयुगाले कम्मीरिविध्वंसकस्वकीयस्वात्मनोविलक्षण कर्मकुलद्रव्यः कप्येभूतं भु तरसे : स्वादयकाले प्राप्यसे सारिक सुषः स्वरूपेण भुत्तरसे : दत्तफले केनकारणाभूतेनगलनि जहका गोल स्वकालपच्यमानामुफलवत् सविषाकानिर्जरापेक्षया निजात्म से वित्तियरिणाम स्यव हिरंगसह कारिकाररणभूतेनकालला सीसे ज्ञेन यथाकालन नकेवलेपणाकलिन तवे गायका लपच्यमानानो माभूदिफलविपाकनिर्ज्जरापेक्षयाध्येतरेणाः समस्तपरश्वारोधनलक्षणेन व हिरोगांतस्तत्व से वित्तिसाधक से भूतेनानशनादिशादशविधेनतसाचेतिः। तस्मरणे चतस्यकम्मेलो गलनंयञ्चसायनिज्मेराननुपूर्वया तं सदृदितेनैवश्य निर्जराल या पुनरपिसरने किमर्थमारी ते ततात्तरे तेन सरदिशब्द ननिर्मलात्मानुभूतिग्रहणा भावनिज्जैरामि धानपरि शामस्य सामथ्र्यैम् तेनचद्रव्यनिज्जैरेति ॥ इतिद्रव्यभावरूपेानिज्र्ज्जराडुबिहाः निज्जेराद्विधा भवतीति॥६॥प्रवाह 80
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy