SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ऋध्यानरूपः परमसमाधिदुर्लभः कस्मादिशत्तेचेत् तत्प्रतिवेधके मिध्यात्वविषयकपायनिदान । विभावपरिणामानोप्रक्लत्वादिति॥ तस्मात्सवनिरेतर भावनीयस्तद्वान नारहि लाना नरपिसं तथाचेोक्ते इत्यति दुवै मरुयोवोधिल व्यायदिप्रमादीस्यात् संसृति भीमा ररोपे भूमि कोनरः सुचिरं पुनः चोक्तं मनुष्य भबहु स्त्रभत्वं प्रभुभपरिणामवऊलतालोकस्य चविपुलतामा हत्तियोनिक तोच कुरुते मुदुर्ब्रभो मनुषोयोनिः शाखोरी समाधिलक्षणकथ्यते सम्वादर्शनज्ञान चारिवारणामप्राशप्रायरसंबोधिस्तेषामेव निर्विझेन भवात्त रमायण समाधिरिति रावे संते येाडुत्र भानु | प्रेक्षासमाशा॥॥॥ यञ्चमो सुहाक ययति ॥ तच . संसारयत्त संजीवम् हृत्यनागेंद्र नरेंद्र देवेंशदिवेद्य व्यास धानेतसुखाद्यनेन गुगल क्षण मोक्षपदे धरतीति धम्मं ॥ तस्यचमेदा: प्रतिपाद्येते" अहिंसाला शा. सागारा नागारलक्षण वा उत्तम क्षमादिलक्षणोवा निश्चय व्यवहार रत्नत्रयात्मकोवा शुद्धात्मसे 'चित्यात्मको रक्षा रहितात्मक परि रतामा वा धम्म :|| अस्पधम्र्मस्थात्ला मेऽतीताने त्तकारले क्षमता जी।
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy