SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ maritr ध्यलोकव्यारव्यानसमाछा मनमनुष्यलोकेश्यहीनातचतुष्यतियालोकेतुनेदीस्वरकरलरुचका. मिधानहीपत्रणाकमहिपाशचतुझ्यसेरख्यानिवारुविमागस्वतंत्र जिनगुहाणिज्ञातयानि म .. ताजज्योतिलोकाकण्यते तद्यया चेशदित्यपहनक्षचालित्रकोणकतारकाम्वतियातिष्कदेवाः चावधाभोतारतेषामध्यस्सातमिलापरिनरत्याधिकटामशतयाजनान्याकाोगत्वातारकतिमा नासतिः ततोपियोजनागत्वासयेविमानाःततापरासीतियोजनानिगत्वाचेविमानात तोपिलाक्पसारकथितकमणयोजनचतुमयगते नविनादिनक्षत्रविमानामतपनेतरयोजनचतुए यातेरुविमानासतापियोजनवयगतमुकविमानाशततत्यायोजनवयगतेरहस्पतिविमानाः नतायोजनवयानेतरमंगलविमानाततापियोजनवयानेतरेशनवराविमानाति कातणाचार तास इत्तलारण्या दसवडचा यावासोलमनातेच ज्योतिष्कदेवाअईततोयोनिरतरेमेरो प्रदक्षिणनपरिभ्रमणेगतिरुवैतितवघटिकामादि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy