SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ इव्यसे मानसंख्यमेक पटलंचेत्युक्तममेगापर्युपरि वैमानिकदेवास्तिएती ति बार्त्तिकं। संग्रहाच्चसमुदायकप्यनमि तियावत्प्रादिमध्यातेषुदा दश चतुर्योजनस्तविष्कं भाचत्वारिशत्प्रभित्तये। जनोत्स धायामेरु चूलिका तिष्ट तिमलस्याउ परिकुरुभूमिवालाग्रेत रितंयुनः रिजुविमानं मस्तितदादिरुत्वा चूलिकासहि तल क्षयेाजनप्रमा शामेरुत्सेधमान मी वैचैक रज्जुस्यारो यदाका प्राक्षे चतत्ययैते सौ धम्मैशान संज्ञस्वर्गयुगले तिष्टति । ततः परमदीधि कैक रज्जुपर्येतं सनत्कुमार माहे इसेज्ञे स्वर्णयुगलं भवति । तस्मादईरज्जुप्रमाणाकाशय येत्ते ब्रम्ह ब्रम्हात्तराभिधानस्वर्णयुगलमस्ति तस्मादईरनुपये ते लातवकापिष्ट नामस्वर्गद्वयांतेष्ट तिन सवाईरन्तु पवैतं शुक्र महामुक भिधानेस्वर्ग६ ये ज्ञानब्बे 0 तदनंतरमईरज्जु पयैतेसतारसहखार से सेव श्ये भवतिः सतोष्पदैरज्नुपर्यंत मानतमा गतनाभस्वर्णयुगलेः ततः परमर्द्धरज्नुपर्यंतमाकाशे याबदार खुत्ताभिधानस्वयेज्ञानम्यमिति तत्रप्रप्यमयुगलंघये स्वकीय स्वकीयस्वानामानश्वत्वारश मध्ययुगले चतुश्येपुन: स्वकीयमप्यमस्वगीमि धानस कै सर्वेो भवतिः उपरितनयुगलइये पिस्वकी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy