SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ इससे छति तदादक्षिणायणा संज्ञा यदाबुनः समुझत्सकाशान्तरेणाभ्येत्तरमार्गेषुसर्वयातितदे। त्तरायण सेरे ति॥ तचगदादीषाभ्येते रेमप्यममार्तेयारे धो कर्कट संक्रातिद्दक्षिणायनमारमे निष्टत्यादित्यस्तदाच नुशयति सहस्त्र पंचविशत्यश्चिकपंचयोजनशतप्रमाण उत्कर्षेणादित्य विमानस्यपूचीवरेणातपवित रोविज्ञेयः "तचपुनर एदशामुस्तौदव सेो भवति द्वादशरा मुहूर्तेर निरिति गततक्रमेणातपहानासत्या मुहू सदयस्यैकवष्टिभागीकृतस्यैके । भागादिव समध्येदिनंप्रतिहीयते ॥ याव स्त्रवणासमुरे प्रवसानमार्गमा घमासे मकर संक्रांता]बुत्तरायणादि बसे वियटिसहस्राधिक षोडशयोजनप्रमारगजच्चन्येनादित्यवि मानस्यपूचीयरेरणावयविस्तारेरोभवतेि ॥ तथैवादशमुहूर्तेदिवसा भवति ॥ अष्टादशामुक्तैरात्रिश्वति। प्रोयविशेषव्याख्यानलोक विभागादोविज्ञेये॥येतुमनुष्य क्षेत्राइहि भागे ज्योतिष्क विमानास्तेबांचल नानास्ति ॥ ते बमानुषेात्तरपर्वताइ हिर्भागेचे चाशत्सहस्राणि योजना नोग स्वावलयाकार पंक्तिक्रमेण पूर्वक्षेत्रेपरिवेष्टानिष्टेति ॥ तत्रप्रप्यमचलपाश्वतु भवत्वारिंशदधिकशतप्रमाणास्तप्यादित्या ।
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy