SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ यस समुविकामेभ्यःस्वपभूरमरणसमुहविष्कमाएकलक्षणाधिकाज्ञातव्य एवमुक्तलक्षणवसेख्ययद्वीपस मुखव्यतरदेवानापर्वतायुपरिगतापावासाअधोभूभागतानिभवनानि तवक्षोपसमुशदिशातानिपुरा पिचपरमागमाक्तमिन्नलक्षणानि तवरवरभागकभागस्थितप्रतऽसरव्ययभाममाणासव्यपव्ये तरदेवावासास्तव्यवहासमतिलक्षाधिककोटिसप्रमितभवनवासिदेव संबंधीभावनान्यकत्तिमजिन त्यालयसहितानिभवतिले प्रतिसक्षपरतातिर्यग्लाकाव्यात्यात प्रतियोलाकमध्यस्थितामनु खालोकायायायत तन्मध्यस्थितनबूझोपेसमक्षेत्राणिकतापक्षिणविभागारम्भरतहमवतह शिविदेहरम्पकहाणपतरावतसेज्ञानिसप्रक्षेत्राणिभवति क्षेत्राणिकार्यश्वोदेशदिशाजनपदाइत्पर्य ते पाक्षेत्राणाविभागकारका पकुलपर्वता:कायत दरक्षणदिमागमादिरुत्वाहिमवन्महाहिमपन्निष धनीलसकशिवसंज्ञाभरतादिसमक्षेत्राणापेनरेषपूर्वापरायता.षरकलपर्वताभवेति कायसवर्षधर परीना सीमापर्वताइपर्थातखापर्वतानपुपरिक्रमेणापा कोतपयमहापानिगिलकेसरिमलापेल
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy