SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ | नामष्टमूलप्रकृतिभेदेन तथेव पशारणवश [प्ररखीसा चउत्तियणवदीयदो। शिपिचेव बाबाहीशा विय | सय: पयडिरिणासेाहातिनेसिझा: ॐ इतिषांच्या कथितक्रमणाष्टचत्वारिंशदधिकशतसंख्याप्रमितत्त | श्प्रकृतिभेदेनतप्याचासं ख्ययलेाकप्रमितर थिवीकायनामकम्मीद्युत्तरोत्तरप्ररूतिरूपेण मेकभेदइति जिणरकादो जिनाख्याताजिनमणीनइत्यर्थः॥ॐ॥ एवमाखवव्याख्याने गायात्रयेाप्रप्यमस्थलगत अतः यसूत्रइयेन वैधव्याख्यानक्रियते । तत्रादौ गायापूहोईन भावबंधमुत्तराद्वैनतुद्व्यवेधस्वरूपमा बेदयति । बज्जादेवमेचिदाधविका भावये चेतिय कम्मादयेदसालेमसाया नेक्स रेप || | बज्तदिक मंजेशाडु: चेदण भाषेण भावबंधोस व ध्यते कर्मयेनचेतन भावेनसमावचे द्योभव निः| समस्त कर्माविश्वविध्वंसन समणीस्वरेकप्रत्यक्षप्रतिभासमयपरमचैतन्यबिलासलक्षण ज्ञानगुण स्वाभेदमयेनानंतज्ञानादिगुणाधार भूतपरमात्मनेावासवेधिनीयातुनिर्मलानुभूतिस्तद्विपक्षभूतेन मिथ्यात्वरागादिचरणातिरूपेणचानुश्चेतन भावेनपरिणामेनबध्यतेज्ञानावरणादिकम्र्म्मयेनभावेन K
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy