SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ || त्माभूतपूर्वन्यायनघटनतपरमात्मस्वरूपतुशक्तिरूपेणाभाविनेगमनयनाव्यक्तिरूपनरपरमात्मे नस्यायापुनरंतरात्मायभूतपूर्वेनगननिमियावविद्यामानेगुणस्थानघुयोजयतिामिप्यात सासादमिश्रगुणस्थानत्रयतारतम्यन्यूनाधिकभेदेनवहिरात्माजातव्यास अविरतगुणस्या नितद्योग्पस्णाभलण्यापरिणतजन्यातरात्मागदाणकषायगुणस्थानेपुनसत्कवासावर ततीकवाययोमोमध्यमासयालयोगिगुणस्थापयविवक्षितकदेशामुनयनसिस || दशा परमात्मासिस्तुसाक्षात्परमात्माता अव्यवहिरात्माहेगाउपादेयभूतस्यानेतसुखसाथ कत्लोस्तरात्मापादेयापरमात्मापुनःसाक्षायादेय इतिशाभिमायाकारानेबस्यपेचास्ति कायप्रतिपादकप्रथमासिकारमध्यनमस्कारादिचतुर्दशाणायाभिर्नवाभिरतरस्थलेजोवर पकथनरूपनप्रयमोत्तराधिकारसमासतपरयद्यपि हरेकस्वभावपरमात्माश्यम् पादेयभवति तथापियरूपस्यमजीवश्वास्यगाथाष्टकेनन्यायानेकरोतिाकस्मादितिचे K S al.IESELEA -
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy