SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ रानतरात्मकभेदनमावात्मकाविधाभवतिशतवाप्पक्षरात्मक संस्कृतापभ्रसपैशाचिकादिभाषाभेरे नायम्लेक्षमनुस्यादिवयवहारहेतुर्वजधागमनक्षरात्मकस्तुश्यिादितियालीबेखुसर्वज्ञदिव्यध्वनाच, प्रभावात्मकाप्रायोकवैनसिकमेनहिविधा छाततेवीपणादिवशिय वित्ततपहादित्वाचनतुल! सतालादिसुविखेादिकदित इतिश्लोककणितक्रमणप्रयोगभवप्रायोगिकचतुझा विस्त्र सास्तभावेनभावावैप्रसिकोमेघादिप्रभवावजधाः छाकिंचाददातीतनिजपरमात्मभावनायुतनराका दिमननामनोज्ञपनेमियविषयातीनचजीवनयापार्जितस्वसुर स्वरनामम्मतव्येनयमपिजी विशदश्यतेतवापिसजीवसयोगेनोत्पन्नत्वाद्यवहोणजीवपायाभएपतेः निश्वयेनपुनःपुगल स्वसणवति । वेधकथ्यते मतिरादिरूपेनपासावाधावयासकेवलएकलवेधःयस्तुकर्मनोकर्म | सजीवपुजलामखगवेघालाकिंचविशेष कविधएप्याभूतस्तस्तुशात्मभावनारहितजीवस्यानुपच रिताऽसद्भूतव्यवहारेणश्व्यवेधस्तथराशुनिश्चयनयोमारामादिस्पोभादवेधःकण्यासापिशुनि asmum MaicharsodmamtaarsawanRamananemamacana.SAURLIANCARNaDiabuaak LICATrasaamanaraanasannauLLINEAR TLAncinarsunayanarassmen
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy