SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ होति प्रतीदियापूर्तनिजपरमात्मस्वभावानुभूतिज्ञ नितसुखाएत्तरसस्वभावमलभमाना सुकुम पोरियमुखमामिलखति” रूमस्यातदासक्ता संतरकेंद्रियादिजीवानां घातकुवतिः तिनोपार्जित यस स्प्यावरनामकर्मत उदये नजीबा भवेति कयेभूता भवेति पुदविजलते उना ऊचरणष्पदी विवि हप्यानरेइंद्री, पृथिव्यप्तेजोवायुवनस्पतयःकतिसंख्णापेताः विविधाः श्रागमकथितस्वकीयांत भेदैव ऊधाः स्थावरनामकम्मीदयेन स्थावरा एकेद्रिजातिनामकमदयेनस्पर्शनंद्रियमुक्ताराकेशिया नकेवलमिच्ंभूताः स्थावराभवेति॥विगतिगचडुपेचरका तसजीवाद्वित्रिचतुः पंचाक्षात्रसनामक मदियेन च सजीवाभवति तेचकष्येभूताः संखादी संख्यादयः स्पर्शरसनशिपश्ययुक्ताः संखयुक्तिस म्पादयादींदिया : स्पर्धानरसनघ्राणेंद्रियचययुक्ताः कुंष्युविपालिकाजूकामक्षुरणादयस्त्रीशिया: स्पर्शनरसनप्रारणचक्षुरिद्रय चतुष्टययुक्ततदेशमशकमक्षिका भ्रमरादयश्वतुरिया स्वनिर सनघाणचच्तु श्रोवेश्यिषेचयुक्तामनुष्यादयः पंचेद्रियाइतिः ॥ प्रयमत्राऽश्रः विशुद्धज्ञानस्वभा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy