SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्रव्यसं० Co कम्मीदिकर्त्तृत्वर हितोषिजीवोव्यवहारादिनयविभागेन कत्ती भवतिकप्ययत्ति ॥ ॥ युगालाकामा दो मन्त्रामं चाादोऽ शिळयदे।। चिदशाकमालाक्षा तुज्यासु भावासं ॥ अत्रसूत्रे भिन्नप्रक्रम रूपव्यवहितसंवर्धनेन ॥ मध्य पदगहीत्वाव्याख्यानं क्रियते ॥ प्रादा श्रात्माः द्योगालकम्मादी क नायवहारदोऽपुमालक म्मीदीनाकत्ती व्यवहारातस्तुपुनः तथाहिमनोवचनकायव्यापा रक्रियारहितनिजशुद्धात्मतत्व भावनाशून्यः सन्ननुपचरितासद्भूतव्यवहारेणज्ञानावरणादि द्रव्यकम्र्म्मणमादिशादेनदारिकवैकियकाहारकशरोरच्याहारादिषट्पयशियोग्पपुल पिंडरूपनाकम्मैणाकर्त्ता भवति । तथैवोपचरितासद्भूतव्यवहारेणावहि विषयच टपरानांच कत्ती भवति शिच्छपदोवेद कम्मादोण निश्वयतश्वतनकर्मणां तद्यथा शातदि विकल्पोणाधरहितनिःक्रियवरमचैतन्यभावनारहितेनय पाज्र्जितरागाद्युत्पाद कंकर्मत | डुदपेसतिनिः क्रियनिर्मलस्वसंवित्तिमलभमान। भावकर्मशब्दवाच्यरागादिविकरूपरूपये
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy