SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ द्रव्यस: $ समितिवचनात् कस्मात्सामान्येजीवलक्षणां भणिते "बबहा राज्यवहारात् अत्रकेवलज्ञानदर्शनंप्रति मुझसद्भूतशब्दवाच्चोऽनुपचरितसद्भूतव्यवहारः सस्यत्ज्ञानदर्शनापरिपूर्यापेक्षया) पुनरश्रुइस तशब्दवाच्यउपचरितसद्भूतव्यवहारः कुमतिकुवतिविभंगजयेपुनरुपा चरितासद्भूतव्यवहारः मुइन या शुद्देपुसद राणा युद्धनिश्वयनयात्पुनः युद्दमवउंकेवल ज्ञानदर्शनद्वयेजीवलक्षणमि तिः वित्व ज्ञानदर्शनोपयेद्यविवक्षायामुपयोग प्रशब्देनाविवदितार्थपरिवित्तिलक्षणेोऽर्यग्रहणम व्यायारोपाते" शुभाशुभशुद्धोपयोगत्रयविवक्षायापुनरूपये शव्देनशुभाशुभशुद्ध भावनेकरूप मनुष्टानं ज्ञातव्यमिति प्रत्रसहजयुद्धनिर्विकार परमानंदैकलक्षणास्य साक्षादुपादेय भूतस्याऽ क्षयमुखस्योपादानकारणत्वात् ॥ केवलज्ञानदर्शनद्वयमुपादेयमिति सर्वनैयायिक प्रतिगुणगुणि भेदैकांतनिराकरणार्थमुपयेाव्यारव्यानेन गाप्यत्रयेगतेः प्रय्यामूत्तीतींद्रियनिजात्मद्रव्यसंवित्ति रहितेन पूर्वपचेद्रियविषयाशक्तेनचय उपार्जितं मूर्तकनडुदयेनव्यवहारेणभूतीपिनिश्वयेनाऽ
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy