SearchBrowseAboutContactDonate
Page Preview
Page 1094
Loading...
Download File
Download File
Page Text
________________ ब्रह्मोतरलांतवकापियुदेवादिव्यांगनाटंगाराकारविलासचतुरमनोज्ञवेयरुपालोकनमा त्रादेवपरमसुखमाप्नुवंतियक्रमहाक्रसतारसहरलारेयुदेवावनितानांमधुरसंगीतम्र दुहसितललितकथितभूषणरवनवणमात्रादेवपरांषीतिमास्कंदंतिमानतपाणतारणा युतकल्पेयुदेवाःस्वांगनामनःसंकल्पमात्रादेवपरंसुममवाप्नुवनि प्रयोत्तरेयोकिंधकारसु समित्युक्तेतन्निश्चयार्थमाह॥॥परेजवीचाराः॥परग्नहणमितराशेयसंग्नहार्थअपवीचार : महणपरमसुमतिपत्यर्थेषवीचारोहिवेदनापतीकारःतदभावतेयांपरमसुषमनवरतमित्यु तंभवति।उक्ताये मादिनिकायादेवाः देशविकल्याइत्तितेयांसामान्यविशेषसंज्ञवधारणार्य मिदमुच्यते।भवनवासिनोरसुरानागविद्युत्सुपर्णाग्निवातस्तिनितोदधिद्दीपदिकुमारा॥भवने युवसंतीत्येवंशीलाभवनवासिनः मादिनिकायस्पेयंसामान्यसंज्ञाः असुरादयःविशेषसंजावि शिष्टनामकर्मोदयायादितरतया सर्चयांदेवानां प्रवस्थितवयःस्वभावत्वेपिवेषभूषायुधया नवाहनकीउनादिकुमारवदेवांयाभासत्तरतिभवनवासियुकुमारव्यपदेशोरूद प्रत्येकंपरि समाप्यतेश्नसुरकुमारास्त्येवमादिकतेषांभवनानीतिचेदुच्यतेरत्नषभायाः कवहुलभागे. असुरकुमाराणभवनानिखरप्पथिवीभागेउपर्यधश्वएकैकयोजनसहरसंवर्जयित्वाशेखेन ..LASALA Mant-artisinin
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy