SearchBrowseAboutContactDonate
Page Preview
Page 1090
Loading...
Download File
Download File
Page Text
________________ परिछिन्नस्पपरिछेदहेतुर्मुव्योन्योवक्षमाणलक्षणरतरत्रज्योतियामवस्थानलक्षणपति पादनार्थमाहावहिरवस्थिताः॥वहिरित्युच्यतेकुतोवहिलोकातकथमवगम्यते नर्थ वशाहिभक्तिपरिणामोभवतिननुचन्टलोके नित्यगतिवचनादन्यत्रावस्यानंन्योतियासि इंगतोवहिरवस्थिताइतिवचनमनर्यकमितितत्र किंकारणांन्रलोकादन्यन हिज्योतियां अस्तित्वमवस्थानंचनसिई अतस्तदुभयंसियर्थवहिरवस्थितारत्युच्यतेविपरीतगति निरत्यर्थकदाचितगतिनिरत्यर्थचस्स्त्रमारब्धव्यतुरीयस्यनिकायस्पसामान्यसंजासंकीर्ति "नार्यमाह॥वैमानिका वैमानिकग्रहणमधिकारार्थरतउत्तरंयेवक्ष्यतेतेयांवैमानिक संप्रत्ययोयथास्पादित अधिकार क्रिीयतेविशेषेणात्मस्थान सुरुतिनोमानयंतीतिविमा नानिविमानेयुभवावैमानिकार तानिविमानानित्रिविधानिरंश्रेणिपुष्यप्रकीर्णकभदेन तबरंदुकविमानानिरंवत्मध्ये अवस्थितानितेयांचतसमुदिक्षुमाकाशवदेशश्रेणिवद, वस्थानातणविमानानिविदिक्षुप्रकीर्ण पुष्पवदेवस्थानानपुय्यमकीर्णकानियांचेमा 2 निकानांमेदावोधनार्थमाहाकल्पोपपन्नाःकल्यानीताश्चाकल्येमुखोस्वर्गीयपप कर नाःकल्पोपपत्राःकल्यानतीना:कल्पातीततिनवग्नवेयकदेवानवानुदिशदेवाःपंचा।
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy