SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ विधिपनि पत्यर्थमाहावीतयाटललेश्यादिनिशेयेयुपीताचपद्मावलाचपीतप शुक्लाचपीनपावरकालेश्यायेखांतेपीतपद्मश्ललेश्याःकथंह स्वत्वं उत्तरपदिकंयथा दतायांतपरकरणेमध्यावालंवित्तयोरुपसंख्यानमिति अथवापीतवपाश्चरलयपी तपद्मशुक्लाःवर्णवंतोर्याःतेयामिवलेश्यायेयांतेपोतपद्मशुक्ललेश्याः तबकस्यकालेश्ये त्यत्रोच्यतेसौधर्मशानयोःपीतलेश्याःसानत्कुमारमाहेंदुयोःपीतपालेश्याः ब्रह्मलोकन होतरलांतवकायोटप्रक्रमहायुषालेश्यामध्यमांशःसतारसहलारयोःपायल लेश्यमानतादियुत्रयोदशस्थानेयुगललेश्या तत्राप्यनुदिशानुतरेयुपरमसुललेश्या॥ सोऽनभिहितंक मित्रग्रहणंसाहचर्याच लोकवत्तद्यथाछवियोगतीति अछवियु त्रिव्यवहारएवमिहामपियो अन्यतरगहणांभवति प्रयमर्थःसवतःकथंगम्पतेर तिचेदुच्यतेएवमभिसंबंधः क्रियतेहयोःकल्पयोर्युगलयो पीतलेश्याःसानत्कुमारमाहेंदयों पालेश्यायामविवक्षातब्रह्मलोकादियुकल्ययुगलेयुपनलेश्याःयक्रमहाश्कयोःशु ललेश्यायाः अविवक्षितत्वातशेयेयुतारादियशलालेश्यापद्मलेश्याया अविवक्षातइति. नास्तिदोयः माहकल्पोपपत्रारत्युमुक्तंतन ज्ञायतेकेकल्याश्त्युच्यते॥॥पागवैयलेश
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy