SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ स्वतादित्यां ने प्रग्न्याभस्तर्याभा मादित्यस्य चव न्हेश्वानरेचां द्राभसत्याभाः वारुणांनराले रमे पस्कर क्षेमंकराम रुगदेतो यांत रेवख भेष्ट कामचराः गर्दतोय तुषितमध्ये निम्मी रजो दिगन रक्षिताः तुखिता यावाधमध्ये भ्मात्मरक्षित सर्वरक्षिता अव्या वाधा रिब्दांत राले मरुसवः मरि ष्टसारस्वतांतरे व विस्वाः सर्व्वे स्वतंचा ही नाधिकत्वाभावात् विषपरतिविरहात् देवर्ययइतरेखांदे वानां मर्चनीया चतुर्दश पूर्वधरा तीर्थकर निष्क्रमणज निबोधनपरावेदितव्याः माह उक्ताल कां निकाल तताए कं गर्भवासमवाष्प निर्वास्पितीत्युक्तं किमेवमन्येय्वपि निर्वाण प्राप्ति काल विभा गोविद्यत इत्यत माह ॥७॥ विनयादिव द्विचरमाः ॥ प्रादिशब्दः प्रकाराचैवर्तते तेनविजयवैजयं तजयंता पराजितानुदिश विमानानामिष्टानां जहां सिद्धं भवति कः पुनरत्र प्रकार: महमिंदे सति सम्पग्दव्दनुपपादः सर्वार्थसिद्धिप्रसंगःइतिचेन्न तेषां परमोत्कृष्टत्वात् मन्वर्थसंज्ञा एक चरम त्वसिद्धेः चरमत्वं देहस्य मनुष्यभवापेक्षया है। चरमैौ ये बाते चिरमाः विजयादिभ्यष्यताप्र तिपतितः सम्पत्का मनुष्येषूत्यद्यसंयममाराध्यपुनर्विजयादिषु उत्पद्यनतयुताः पुनर्मनुष्य भव 'मवाप्य सिद्धांतीति द्विवरमदेहत्वं माहजीवस्पऊदधि के शुभावे खुतिर्यग्यो निरोदयिकीत्युक्तं पुन श्रवस्थितौ तिर्यग्योनि जानां चेतितत्र न ज्ञायते के तिर्यग्योनयइति प्रत्रोच्यते ॥ उपपादिकमनुख्ये J
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy