SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ सप्ताअनयो कल्पयोर्देवानांसप्तसागरोषमानि। साधिकानि उत्कठयास्थितिब्रह्मलोकादियच्य. ‘तावसानेगुस्थितिविशेषपतिपत्यर्थमाह॥त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधिकानित।। सप्ताहांपकतं तस्येहादिभिनिष्टैरभिसंबंधोद्रव्यः सप्तत्रिभिरधिकानिसप्तसत्यभि रधिकानिस्त्यादिहयोईयोरभिसंबंधोवेदितव्यातुशब्दोविशेयरणर्थःकिंविशिनटिअधिकश ब्दोनुवर्तमानश्चतुभिरिहसंवध्यतेनोत्तराभ्यामित्ययम विशिय्यतेतेनायमोभवति । ह्मलोकब्रह्मोतरयोईशसागरोषमाणिसाधिकानिलांतवकाषिष्टयोदेशसागरोपमा तु निसाधिकानिटक महायुक्रयोःयोडासागरोपमानिसाधिकानि सतारसहरलारयो रवादशसागरोपमानिसाधिकानिः मानतमाणतयोविंशतिसागरोपमाणि भाराव्यु तयोर्विशतिसागरोपमाणितनऊईस्थितिविशेषमतिपत्यर्थमाहाभारणाच्युता दूईमेकैकेननवसुग्मवेयकेविजयादियुसर्वार्थःसिद्दीचा अधिकग्नहणमनुवर्तनेनेनेहसं बंधोवेदितव्यः कैकेनाधिकानीतिनवमहणकिमर्थप्रत्येक मेकैकमधिकमितिज्ञापनार्थरतर थाहिौवेयकेयुएकमेवाधिकंस्पाहिजयादिविनि प्रादिशब्दस्यपकारार्थत्वात अनुदिशानाम पिग्गहणांसर्वार्थसिद्धेश्वपथगगहांजघन्याभावपतिपादनार्थ नायमर्थः अधोगनवेयकेषु. ६ वयोर्विशनिःहितीयेचनुर्विशतिस्ततीयेपंचविंशतिःमध्यमवेयकेयुपथमेडिश निःहिती
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy