SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ द्रव्य अनुसारिश छासंबोधना जीवसिद्धिव्यारव्याने नगाप्या॥ ॐ ॥ अप्याध्यात्म भाषयानयलक्षणोक थ्यते। सबैजीवाः शुइबुद्वैकस्वभावाइति शुद्धनिश्वयलक्षरता रामादयरावजीबाइत्पचरूनि श्र्वयलक्षण गुरगगुणेनारभेदेपिभेदोपचारइत्व सद्भूतव्यवहारलक्षणेचेति तप्याहि जीव स्वकेवलज्ञानादयो गुणा इत्यनुसह्ज्ञेोत्पन्नानुपचारित संज्ञशुद्ध सद्भूतव्यवहारलक्षण जी विस्ममतिज्ञानोदयो विभावगुणाइत्युपचरितसेज्ञाशुद्द सद्भूतव्यवहारलक्षणे॥ मदीयादेह इत्यादि संश्लेषसंवेश्धसहितपदार्थेपुन सुचरितः संज्ञाः सद्भूतव्यवहारलक्षणं यच नुसे म्लपसंवेधानास्तितत्रमदीयोदेह इत्याद्युपचरिताभिधानासभूतव्यवहारलक्षणे मिति। नयचक्रर्यथाभिधानोक्रममूलभूत संक्षेपेननयमज्ञात्तव्यमिति ॥ प्रप्यगाप्यात्रय पर्य तेज्ञानदर्शने! प्रयोगद्दयेकच्यते तत्र प्रथमायायमुख्यवत्यादर्शनोपयोगव्याख्यानका राति पचमुख्यत्वमितिवदतितत्रयथासंभवमन्यदपिविवक्षितलभ्यइतिज्ञाता व उ
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy