SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ कालस्यास्ति वंगमयइतिः कुतो गौणस्य मुख्यापेक्षत्वाद् द्व्यस्य पर्यायः धम्मीत्तर निछतिः धम्मी तर जनकरूपः अपरिस्पंदात्मकः परिणामः जीवस्य को धादिः पुलस्पवर्गादिः धम्मीधम्मीकाशानी "अगुरुलघुगु गावद्धिहानि कृतः क्रियाप रिस्पंदात्मिका साहिधामा योग वैन्यसिकभेदात् चत्रप्रायोगि की शकी दी। नो वै सिकीनिमितामेषादीनां परत्वापरत्वे क्षेत्रकते काल कते चस्तः तत्रका लोपकार प्रकरयोक्तत्वात्काल कते रोते तराने वर्तनादयः उपकाराः कालस्यास्ति त्वंगम यंतिननुवर्त नागहरा ..मेवास्तु तद्भेदाः परिणा मारयः तेषी एच ग्हा मनर्थकं नानर्थकं काल हय रचनार्थत्वात् प्रपंचस्प का लोहि द्विविधः परमार्थः कालो व्यवहारकालख परमार्थ कालो वर्तना लक्षणः परिणामादिलक्षणेोग्य बहारकालः अन्येन परिच्छिन्नमन्यस्प परिछेदहेतुः क्रियाविशेषः कालः तिव्यव जियते समेधाव्य 'वतिष्ठतेभूतो वर्तमानोभविष्प वित्तित्तवपरमार्थ काले कालव्यपदेशो मुख्यः भूतादिव्यपदेशो गौगः व्य वहारकाले भूता दिव्यपदेशो मुख्यः कालव्यपदेशोगीः क्रियावतदूव्यापेक्षत्वात् काल कत्तत्वाच्च भ्प्रत्रा ह धम्मीधमीकाशपुदुलजीव कालानां उपकारा उक्काः लक्षणं चोक्तं उपयोगोलक्षणमित्येवमादिमुद्र लानां तु सामान्यलक्षणा मुक्तं विशेञ लक्षणं नोक्तं तत्किमि मत्रोच्यते ॥ ॥ स्पर्शरसगंधवर्णावंतः पुङ्गलाः॥ स्पर्श ते स्पर्शनमाचं वास्यर्शः सोष्ट विधः मृदुकविनगुरु लघुशीतो घ्ननिग्धरुक्षभेदा तर स्पतेरसनमा ve
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy