SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ साहकिमेवांपुगलानांचरणस्कंधलक्षणःपरिणामोनादिरूतमादिमानित्युच्यतेसबलू त्यतिमलादादिमानचतिज्ञायते यद्येवंतस्मादभिधीयतांकरमानिमित्तादुत्पतरतितत्रस्कंधा नांतावदुत्पतिहेतुपतिपादनार्थमुच्यते॥शाभेदसंघानेभ्यउत्पद्यते॥संघातानीहितयनिमि नवशाद्विदारणभेदः एथग्भूतानाएकखापतिःसंघाताननुचहित्वातद्विवचनेनभवितव्यंव हुवचननिर्देश तत्तीयसंग्रहार्थःभेदात्संघानानभेदसंघाताभ्यांचउत्पद्यतरतितद्ययाद योःपरमाएवोःसंघातातदियदेशस्कंधउत्पयतेहिवदेशस्यागोवत्रयाणांवा अरणनीसंघा वे तातपदेश दयोः हिवदेशयोस्वपदेशपायोश्चतुर्णाचाानीसंघाताचतुः प्रदेशएवंसंरव्ये यसंख्येमानं तानां अनंतानंतानांनसंघातातावत्यदेशराबामेवभेदात् हिपदेशपर्यताःस्कंधार त्ययंतेएवं भेदसंघाभ्यामेकसमयिकाभ्यांहिवदेशादयःस्कंधाउत्पद्यते अन्यतोभेदेनान्यस्यसं घातेनेति एवंस्कंधानामुत्पतिहेतुरुक्ताअगोरुत्यति हेतु दर्शनार्थमाहा॥भेदादणुः॥ सिद्धेविधिरारम्पमागोनियमार्योभवति मगोरुत्पतिभेदादेवनसंघातात नापिभेदसंघाता भ्यामिति माहसंघातादेवस्कंधानां मामलामेसिडेभेदसंघातग्रहणमनर्थकंरति नगुह एषयोजनपतिपत्यर्थमाह॥शाभेदसंघापांचाक्षुयः॥ अनंतानंतपरमाणसमुदायनिण्यायो
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy