SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ { प्रयोजनाभावात् सतोष्यविवक्षाभवतीत्युपसर्जनी भूतमर्पितं इत्युच्यते मतिं चन्नपितं चमपि तानर्थितेताभ्यां सिद्धिः तस्यापि तानपित सिनी स्तिविरोधः तद्यथा एकस्पदेवदनस्य पितापुत्राश्राताभागिनेयः इति एवमादयः संवेधाजनकत्वजन्यत्वादिनिमिताःनविरुध्यते प्र रणभेदात् पुत्रापेक्षयापितापित्रषेक्षया पुत्र इत्येवमादिन या व्यमपि सामा न्याय या नित्यं वि शेषा या नित्यमितिनास्तिविरोधः, नौचसामान्यविशेषैौ कथंचिद्भेदाभेदाभ्यांव्यवहार हेतूभ वनः मवाहसतो ने कनयव्यवहारतंत्रत्वात् उपपन्ना मेदसंघानेभ्यः सतां स्कंधाना मे बोत्पसिरि दिनुसंदिग्धः किंसंघानः संयोगादेव का दिलक्षणोभवति उत्त कश्विद्विशेयो वत्रियत्नरत्युच्य . नेसत्तिसंयोगे बंधादेकत्व परिणाम कात् संघातान्निव्यद्येतेषयेनमिदमुच्यतो कुतो नुखलुपुद्ध लजात्यपरित्यागे संयोगे चभवति के मां चिद्वेधोप्यन्येषां चने त्पुच्यते यस्माते यांयुद्धलात्माविशेषे प्पनंत पर्याणी परस्पर विलक्षण परिणा माहितसामर्थ्यात् भवन्धनी तः॥स्निग्धरूक्षत्वा द्वैधः ॥ वाह्या भ्यंतरकारवशात् नेह पर्याया विर्भावात् स्निग्धते स्मिन्नितिस्निग्धः तथा रूक्षरणसः खिग्धश्वरू सम्बरिनग्धरुक्षौ नयोर्भावः स्निग्धरूक्षत्वंस्निग्धत्वं चिकिए गुगल क्षणपयीयः तद्विपरीत परिणा मोरूक्षत्वं रिनग्धत्वरूक्षत्वादिति हेतु निर्देशः तत्कुतो वंधो ह्यणुकादिपरिणामः द्दयोः स्निग्धरुक्षयोः 4
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy