SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ गयत्वमशेषज्ञस्येति यदुकं नाहकस्यानुमानस्यसंभवा नयाहिकश्चित्पुरुषः सकलपदार्यसाक्षात्कारीताहरणस्वभा वत्वसनिपक्षीणमनिबंधमत्ययाचात् ययगरणस्वभावत्वसनिपक्षीणमतिबंधात्स्यं तत्साक्षात्कारी यथापगतान रिलोचनरुपसाक्षात्कारी तद्गुण स्वभावचेसनिपक्षीणपतियालयबतिवादापन्नः कनिदिनिसकलपरायग्रहण स्वभावलंवेदवचनान्ममोन्सिही चोदनातः सहलपदार्थपरिज्ञानस्यान्यथायोगादेवस्यवादशीपानीनेरिनि व्या विज्ञानोत्पतिवलाञ्चाशेषविशयज्ञानसंभवः केवलं वैशयेविवादः नत्रचावरणायोगस्वकारण रजोनीलागयात्रता ज्ञानस्येवनदपगमइति प्रमाणप्रतिवन्धप्रत्ययत्व कथमिनिचदुध्यने दोषावारणमचिन्निमूलप्रलयमुपाजतः अनस्यमानहानिकत्वान् यस्यपलक्ष्यमानाहानिः सकचिनिलंभलयभुपजति यथाग्निपुट पाकापसारित किट कालिकायनरेगवहिरंगमलहयात्मनिटेम्निमलमिनिनिसिानिशयवनीचदोषावरणे शनियंपुनर्विवादाध्या सिनस्याज्ञानस्यावरणसिद्धं प्रतिशेधस्यविधिपूर्वकला इतिजत्रोच्यते विवादापन्नसावणमविण्यतयास्ववि शयावबोधकत्वाद्रजोनीतारायंतरिताज्ञिानवदिनचान्मनोमूत्वादावारकाहत्स्योग जमूनीयाजपिचेतना |
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy