SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ अतिदुपादानमित्यपि वार्तुव स्तूत्पादपेक्षया अभिव्यते रघट नातू वस्त्व पेक्षया भिव्यक्तो कारण संपातात्प्रागपि कार्य वस्तु सान प्रसंगातू उत्पादस्याप्यभिव्य फिर संभाव्या स्व का रहा सभा संबंधलक्षणस्योत्पादक स्मापि कारण व्यापारातू प्रसद्भवेि वस्तु सद्भावप्रसंगात् तलक्षणम्वा तु सत्वस्य प्राक सत एव हि केनचितिरोहितस्याभिव्यंजके नाभि व्यक्तिस्तमस्ति रोहितस्य घटस्येव प्रतिपादिनेति तन्ना न्निव्यन्यर्थ कारणो पादानं युक्तं तन्न स्वकारण स ता संबंधः कार्यत्वं नाप्य भूत्वा भावित्वां तस्यापि विचारासह त्वात् अभूत्वाभावि त्वं हि भिन्न काल किया द्वयाधिकरण भूते कारिसि दुमसाध्यास्ते कांत पद विशषित वाक्यार्थत्वा भुत्वात्रजति इत्यादिवाक्यार्थवत् नचात्र भावना भवन योराधारभूतस्य कर्तररनुभबोलि 'जभवनाधारस्या विद्यमानत्वेन भावनाधारस्यच विद्यमानतया भावा भाव स्योरेकाश्रय विरोधात् अ विरोधेच तयो पर्यायमा विभेदोन वास्तव इति अस्तुवा यथा कथं विदभूत्वा भावित्वं तथापित न्वा दो सर्वशन न्युपगमा द्वावा सिहूं नदिमही एक पारा रामादयः प्रागभूत्वाभवेतोभ्युपगम्यते पते स्लेषा तैः सर्वदा व स्थानामुपगमात् जय सावयवत्वेनतेषामपि सादित्वं प्रसाध्यते तदप्यशिक्षित लक्षिनं अवयव इतेरवयवेरारभ्यत्वेन च सावयवत्वानुपपतेः
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy