SearchBrowseAboutContactDonate
Page Preview
Page 1011
Loading...
Download File
Download File
Page Text
________________ | नापि इस एयः। तस्या पिसाना वेदकप्रमाणाभावात् नता बस सक्षे तदा वेदकमविप्रति प्रसंगात् नचानुमानमवि नाभाव लिंगाभावात् ननु प्रत्यक्षं नाहक मस्य वाक्ष विस्फालनानंतरं निर्विकल्प कस्य सन्मात्र विधिविशयतयोस | ते: सतायाश्व पर जन रुप त्वात् तथा चोकं अस्ति मालोचनाज्ञानं प्रथमं निर्विकल्पकं बाल मूकादिविज्ञान सदृशे शुद्ध वस्तुजं नच विधिवत् परस्पर व्यावृतिरप्यध्यक्षत प्रतीयते इतिद्वैतसिद्धिः तस्य निशेधाविशयत्वात् तथाचेोके आरु विधा नृपत्य क्षेन निषेडु विपश्चितः नैकर आगम स्लेन प्रत्यक्षेगन बाध्यते अनुमानादपिनन्स ट्रावो निभाय नए तथाहियामा रामादयः मदार्थाः प्रतिभासांताः प्रविष्ठाः प्रतिभासमानत्वात् यत्सतिभासते नत्पति भासांत प्रविष्टं यथा प्रतिभासस्वरुप प्रतिभासतेच निवादा पन्नाइति तदागमनामपि पुरुष एवेदं पद्मं यज्ञ भाव्यमितिव कुलमुपलभात सर्ववैखल्विदं तमने नाना स्ति किंचन । आरामं तस्य पश्यति नतं पश्यति कश्चनेति श्रुतेश्व ननु पर जम ए एव परमार्थसत्वे कथं घटादिभेदो न भासते इति नचाद्यं सर्वस्यापि विवर्त या वभासनात् नचाशेषभेदस्य न द्विवर्तन्लम सिद्धं प्रमाणमसिद्धत्वात् तथाहि विवादाध्यासितं विश्वमेक कारण पूर्वक मेक रूपान्वितं च निखिलं बबित
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy