SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ वाप्रसुतसाधकत्वमेवनवाधकल मिसलमिनिप्रसंगेन तथासौगतस्य प्रमाणसंख्या विरोधिविध्वस्तवाधनको ख्यमुपयकतएव नचैतप्रत्यक्षतर्भवनि साध्यसाधनयोाप्यकभावस्य सोकस्येव प्रत्यक्षाविप्रत्याविषयत्व त् नहि नदिसतोव्यापारान् कर्तुशनोमिजविचारकत्वात् संनिहित विशयत्वाच्च नाप्यनुमाने तस्यापिदेशणदिवि যৰিয়িছলনআঘৰিবলা ললিসালুনীলবিলমানিবু নসসাল माप्तिप्रतिपता वितरेतराश्रयत्वप्रसंगाव्याप्नौहिनिपन्नायामानुमाननिर्विकल्पकत्वाखमासायनितदान । लाभेचन्याप्तिप्रतिपतिरिति अनुमानांतरेणाविनाभावप्रनिपतावनस्थामसपरपक्षचर्चचमीनिनानुमानगम्या ध्याप्तिःनापिसरल्यादिपरिकल्पिनरागमोपमानापिसभावे साकल्येनापिनाभावावगनिःषांसमयसैगृहीत सादृश्यान्ययाभूताभावविशयत्वनच्यात्यविशयत्वात् परैस्तथानभ्युपगमारजन्यप्रसमसभावविकत्सा त साकल्येनसाध्यसायभावप्रतिपत्ते प्रामाणानार्थमृगमिसपर सोपिनयुक्तवादीविकाध्यक्षहीनदि विशयस्यवातध्ववस्यापकत्वमाधेपक्षदर्शनस्वतदनंतरभाविनिर्णयस्यापिनियतविशयत्वेनव्यायगोच प्रप..
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy