SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ alt प्रमाणन सा प्रतितास क्रोशयन्नाह तद्दविनाभाव निश्वयार्थ वाविपदो वाधकांदेवतत् सिंहः तदितिवर्ततेने तिचतेनायमित्यर्थः तदुदाहर साध्येनाविना भाव निश्वयार्थ वा नभवतीति विपक्षे वाधका देव तत् सिद्धे रविनाभाव निश्चय सिद्धेः किंच व्यक्ति रुपंनिदर्शनं तत्कथंर्सफत्येगव्याप्तिंगमयेत् व्यक्यंतरेषु व्याश्यमे पुनरुदाहरतिर मृग्यं तस्यापि व्यक्ति रुपले नव्याप्तेरवधारयितुमशक्यत्वात् अपरा पर पदंतरापेक्षया मन वस्था स्यात् एतदेवाह व्यक्तिरुपं च निदर्शनं सामा न्येन तु म्या सिस्तत्रापिस्त द्विषभिद्या ना वस्थानं स्या दृष्टां तो तरापेक्षणातू तत्रापिउदा हर रोरोपि तद्विप्रतिपतो सामा न्यव्याप्तिविप्रतिपता मित्यर्थः शेषं व्याख्यानं तृतीयविकल्पे दूषण माह नापि व्याप्तिस्मरणा में तथा पिविधिदे तु प्रयोगा देवतस्मृतेः गृहीतसंबंधस्य हेतु प्रदर्शनेनैव व्याप्तिसिद्धिरगृहीन संबंधस्य दृष्टा नशतेनापि न तत्सम राम मनुभूतविषयत्वात् समरशास्येतिभावः तदेवमुदाहरण प्रयोगस्य साध्यार्थप्रतिनोपयोगित्वं प्रत्युत संशयहेतुत्व मेवेतिदर्शयति तत्परमभिधीयमानंसाध्यधर्मिणी साध्य साधन ने संदेहयति तदुदा हर सां परं केवलमि धीयमानं साधमिति साध्यसाधनेसंदेह्यति संदेह वनीकरोति दृष्टांत धर्मिशी साध्यव्या सामनोपदोनि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy