SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ : ५६ : ( ५ ) यस्य प्रार्चन भक्तिचाञ्चितमना भेकोऽपि तत्कोपिना देवेन प्रहतोऽप्यभूदमरभू कान्ता कटाक्षाऽऽक्षताः ।। तत् किं यस्य पदार्चने कृतधिय सामोदभावेन हि । जायन्ते भवयोषिता शिवरमा कान्ता. कटाक्षाऽक्षता ॥ यस्याद्य भ्रमरावलीव कमले भव्यावलीमन्दिरे। सम्फुल्लत्कमलावली परिकनद्दीपावली विन्दति ।। चेतस्याप्त-मुदावलीति तु वर चित्र विचित्र विदमेका कामवशाऽपरा भवति नो कान्ताकटाक्षाऽऽक्षता ।। वीरः सोऽस्तु मम प्रसन्न-मतये त सगतोऽह ततः । सूक्त तेन हित मत जगदतो वीराय तस्मै नम ।। अन्यो नास्ति तत प्रियङ्कर इतस्तस्य स्मृतिर्मे हृदि । वीरे तन रतो भवान्ययमह कान्ता कटाक्षाऽऽक्षत ॥ (८) व-शोन्नत्य करोऽप्यसौ नरपते सिद्धार्थ कस्यात्मभू । शी-लेनाधिकृता हितोऽपि तपसास्त्रेण प्रकृत् कर्मणाम् ।। ध-न्यानामति विस्मय विदधती पूर्व तु पश्चात् प्रभो ! र-स्येय ऋतिरातनोतु क्रमनक् कान्ताऽकटाक्षाऽऽक्षत ।।
SR No.010408
Book TitleMahavira Chitra Shataka
Original Sutra AuthorN/A
AuthorKamalkumar Shastri, Fulchand
PublisherBhikamsen Ratanlal Jain
Publication Year
Total Pages321
LanguageHindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy