SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ACT II 5-7 माल्य। यानि' भुवनेष्वतय॑सामान्यायुधानि तानि" रामे ब्रह्मर्षिभ्यः परिणमन्ति ॥ सचिन्तम् । अमोघमस्त्रं क्षत्रस्य ब्राह्मणानामनुग्रहः । दुरासदं च तत्तेजः क्षात्रं च ब्रह्मसंयुतम् ॥५॥ 6 शूर्प। माणुसमेतए वि एतिए का चिन्ता ॥ मास्य । वासे मा मैवम्। उत्पत्त्यैव हि राघवः किमपि तद्रूपो जगत्यद्भुतं मयत्वेन किमंत्र यस्य चरितं देवासुरैगीयते । वस्तुष्वादधते च शक्तिमृषयो देवाश्च तर्कोतरां 10 मयादेव वरप्रदानससये ब्रह्मा भयं नो जगौ ॥६॥ अपि च । निसर्गेण स धर्मस्य गोप्ता धर्मदूहो वयम् । अर्यो विरोधः शक्तेन जातो नः प्रतियोगिना ॥७॥ पाणिग्रहणानि । अन्यच्च अगस्तिमहर्षिणा | मानुषमात्रकेऽप्यतस्मिन् का चिन्ता add रामस्य मङ्गलोपहारिकं माहेन्द्रं धनुर्वर | chāyā, Sc_ afaath add. chāyā, Sc 10 तद्भूयो I, E, I, Md तद्रूपं Bo, K 1 यानि add. Mt only तद्रूपो w, Se तद्रूपं corr. to तयो Cu * •ष्वत;• I, K, Md •ष्वम• Bo, | तद्भूतं Mg Reads राघवस्य चरितं तत्तw, Sc, I. Ou (conr 1 ष्वतर्व) ष्व- | त्किमप्य[तं for राघवः....जगत्यद्भुतं Mt न्तर्गत E ष्वप्रत4 Mt Mg | " मस्य for "मच Mt, Mg only 28 तानि add Mt अधुना तावत् add. | 1 देवादिभि for देवासुरै E ब्रह्मऋषि for ब्रह्मर्षि Bo only [cett | 13 तर्कोत्तरा I, Cu, Mt, Mg तर्कोत्ततः * सचितं E सञ्चितं w, ou सचिन्तं | Bo तकेतरां E, w तर्कतरां sc तक5 °वस्त्रं for °मस्त्रं Bo only त्त रा I तर्कन्तिमा Md तत्तरा K. यत् for च Mt only _* आर्थों K अर्थो Bo, E, Se, Mt अथो 'सूर्प• K, Ma शूर्प० cett. ( + Mt, Mg) | w अर्थो cett. माणस• Bo माणूस w, so मा-| 15 योगिनः corr to °योगिना E ग्योगुस. cett गिनः corr to °योगिनांw योगिन corn 'एत्तिा र एतिए Ou, Se एतिहw | to °योगिना 0u °योगिनः Mt °योगिनां खतिए for वि एत्तिए E एत्तिए cett | Sc योगिना cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy