SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 32 ACT I 58 एताश्चतुभ्य रघुनन्दनेभ्यो निमेर्गृहे राजसुताश्चतस्रः । वसिष्ठव गौतमवच्च भूत्वा दत्ताः प्रतीष्टाश्च समं मयैव ॥ ५७ ॥ तदुपनिमन्त्र्य सर्वान् महर्षीन् महाराजंदशरर्थस्यानुयातो वैदेहनगर मागच्छ | नदी मम मैथिलस्य च राज्ञो यज्ञसमाप्तौ 5 वितगोदानमङ्गलाः कुमाराः परिणेष्यन्तीति ॥ 10a कुमा० 012 | स्वगतम् " । प्रियात् " प्रियतरं नः ॥ 15& 17 कन्ये"" । दिट्ठिऔं अविप्पवासो दाणिं" भइणिणं हुविस्मैदि ॥ राच । अद्यपि भोः " मृत धर्मक्षरम् । अनर्थ एष" वो" यत्कन्येयमन्यस्मै दीयत इति । 21 1 afugo Cu, K, L, 2 158 दत्तः प्रतीष्टाच K T21, T2 दत्तभा cett. 3 ●राज om Bo only. 4 दशरथस्यानुयातौ दशरथस्यानुज्ञातो w दशरथानुजातो Ig दशरथानुयातो Mg, T1, Tg दशरशस्यानुयातो cett. विदेह for वैदेह° Ma, Mt, Mg only 6 तथा for तदा Mt only तदा राज्ञो om Ty only 5 [only 7 मिथिलस्य for मम मैथिलस्य च T * राजर्षेः Mt only राम्रो cett ' • परिसमाप्तौ for ° समाप्तौ T1, Tg only. विहितo for वितत T1 Tg only. 10 108 Has Having the hair cut' along maigin, W. 11 परिपोष्यन्तीति E परिणेष्यन्ति Md, Mt परिणेष्यन्तीति cett, 12 राजा for कुमा० Ty only. afargo cett. दत्ताः प्रदिष्टाच 13 स्वगतं om. Mt only. प्रियात् 14 om. K, T1 only. 15 प्रियं for प्रियतरं Ty only. कन्येom E. 10 दितिय BO दिष्टिआ K, Se दिष्टेआ fast E fafg cett I 17 दणिं दाणि E 18 आणं Bo only भणिणं cett 19 विस्सदि K, Ma हविस्सदि Cu दुविस्सदि E भविस्सदि I, Bo, W, Se, Ig T, दिया अविप्रवास इदानीं भगिन्योर्भविष्यति add. chāyā, Sc. 20 आवेऽपि E आथापि Md अद्यापि cett ( + Mt, Mg) 21 भोः 22 23 दाणिं cott आणणं Eonly एव cett 24 साध्येऽपि om. Bo. शृणु for शृणुत T, only. एष Ou, K, T20 T20 Lacuna, Bo Lacuna, Bo वो corr to वै Cu आपतितः for एव वो Mt वो cett 250म W, T1T2 Lacuna, Bo इयमन्यो om. K • मन्यस्त्रे cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy