SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 81 ACT I 57 राक्ष । खगतम् । पश्यत' वनेचरस्य सतः क्षत्रियकुटुखवैयत्यिं ब्राह्मणस्य ॥ राजा। भगवन किमत्र किञ्चिविचार्यमस्ति । किन्वत्र वस्तुनि परवानस्मि ॥ विश्वा । केन ॥ राजा। एकेन तावद् भवतैव ॥ विश्वा । अथान्येन केन ॥ राजा। आर्यसीरध्वजेन गौतमेन शतानन्देन च ॥ विश्वा । उपहसन। "सीरध्वजशतानन्दयोरहं विवेक्ती ॥ 10 राजा। भगवानिदानीं जानाति । जनकानां रघूणां च सम्बन्धः कस्य न प्रियः । यत्र दाता ग्रहीता च कल्याणप्रकृतिर्भवान् ॥५॥ विश्वा० । 19 20 वत्स शुनःशेफ" । अयोध्यां गत्वा ब्रूहि भगवन्तमस्मवचनाद् वसिष्ठम्। 1 पश्य K पश्य corn to पश्यत Cu | 12 तर्हि add Mt, Ti, T, only पश्यत om T, पश्यत cett एव add Mt अपि add Mg only. । पश्यत add Mt तपस्यतः add Mg, T. 14 वदयिता Mt वेत्ता Mg विनेता T, Add nothing, cett [cett cett T, faqat cett. ३ क्षत्रियकुछ Cu, K, Bo, T2 क्षत्रिये कुछ 15 भवा° for भगवा. Ou only. * °कुटुम्ब° om W only 16 निदं for निदानी E only. वैजात्यं corn to वैयात्यं 01 वैजात्यं 7 ग्रहीता Ou, K गृहीता cett E, W, Sc, Md वयात्यं I, K, Ta, Bo, I2 " भगवन् om Ta only. 18 कल्याणप्रतिभूर्भ• Mg, T, तुल्यप्रतिक' वस्तुनि add by rev , Cu वस्तुनि om | तिर्भ र कल्याणप्रकृति° cett K वस्तुनि cett " एवम् add K only भगवतैव for भवतैव T, only 20 आकाशे add E, Mt, Mg, T, Th विचार्यमस्ति add E only only. 10 केन om Th only 21 शेफ Ou, K, W, Sc, Md, Mt, Mg | शेप cett. " उपहसन् K, Md अपहसन् by rev, Cu अपहसन cett उपहसन् om. Mt, ___22 मवचनात् भगवन्तं वशिष्ठं T, T, Mg, T], Ta भगवन्तमस्मदचनाद् वसिष्ठ cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy