SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 22 OT ACT I 40-41 राक्ष। हा' आर्ये "ताटके किं हि नामैतत् । अबुनि मज्जन्यलाबूनि यावाणः प्लवन्त इति । नन्वद्य राक्षसपतेः स्खलितः' प्रतापः प्राप्तोऽद्भुतः परिभवोऽद्य मनुष्यपीतात् । ___ दृष्टः स्थितेन च मया स्वजनप्राथो टूत्यं जरा च निरुणद्धि कथं करोमि ॥४०॥ विश्वा । एष तावदोङ्कारः ॥ राक्ष । अयि भोः किमस्मासु वः" प्रतिवचनम् ॥ विश्वा। 10 अत्र सीरध्वजो वेता कनिष्ठो हि कुशध्वजः। अस्याः पिता" हि कन्यायाः कुलंज्येष्ठः प्रभुश्च सः ॥४१॥ राक्ष। सोऽयाह कुशध्वजो जानाति विश्वामित्रश्चेति ॥ 1 हा om K, T, हा is a correction, | T, प्रमारो w, I, "प्रमारः Md प्रवारी Cu_Read हा cett (+ T.) | cour to प्रहारो Sc राक्षसि add Ti, Ta only 11 दूत्यं K only दैन्यं cetta ३ ताडके E, K, Md ताटके changed to 12 एतावदोङ्कारः एष तावदोङ्कारो ताडके Cu ताटके om Mt ताटके cett क्षाक्षसिकुलक्षयस्य Bo एष तावदोङ्कारः (+ Mg) सकलराक्षससंहारनिगमाध्ययनस्य Mt एष 4 ff om Md, Mt only तावदोङ्कारः cett ( + Md, Mg) सम्प्लवन्ते Ti, T, only 13 अयि I, Md, Mt, Mg, T, अपि cett. 8 पते W, TI, T, only 14 च for व: Cu only 7 .लित Se, Ty only 15 HİTO Bo otto tro cett. प्राप्तोद्भवः in text and अतः along | (+ Mt, Mg) margin, I प्राप्तोऽद्भुतः T. प्राप्तो ग 16 पिता स एव T, अस्याः पिता हि Bo u taa: Sc, Md, E, Cu (corr fr cett ( + T2). प्राप्तोतः) प्रात्तो वः I, प्राप्तो नवः। 17 f E # Mt, Mg fe cett. K, W 18 कुले W only ' भवो हि K भवोऽद्य cett. 0998: T, only [(+T.) 10 °प्रमारी in text and थो along margin, | 20 यः 0u नः w, Sc, Mt, TT स: cett. I. प्रमाथो E, E, Bo प्रमादो Ou, Mt, | सोऽप्याह om Mg only.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy