SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ACT I 39 राजा'। धनुरास्फायं। आः पापे तिष्ठ तिष्ठं ॥ ऊर्मि। अंए दाणि संअं एवं तादो पत्यिंदो॥ लक्ष्म । विहस्य । पश्यन्तु भवन्तस्ताटकाम् । हृन्मर्मभेदिपतदुत्कटकङ्कपत्र संवेगतत्क्षणकृतस्फुरदङ्गभङ्गा। नासाकुटीरकुहरद्वयतुल्यनिर्य दुडुडुवनदसृक्प्रकरा मृतव ॥३९॥ कन्थे । अछरिअं अच्छरिंअं । पिनं पिनं णो" ॥ राजा। अहो दृढप्रहारिता राजपुत्रस्य ॥ to अहिद्दअदि Cu अभिद्दवदि II, Bo, Se, | to °स्ताडकां 0u °स्तादकी I °स्ताटकां Mt अभिवति , अभिवद् w अलि- | cett. (+ Mt, Mg) दवदि , अभिवट्टदि Md अहो परागत ___11 Reads संयोग°, and has also a below एव । हाधिक्२ उत्पातवातालीव हताशा यो Cu सम्भेद र संवेग° cett.. __12 °भागा : भाङ्गा u भङ्गा cett HETGOTTafarçafa add chāyā, Sc 18 धमद° w, se स्रवद° T, 1 रामः for राजा Se, Ti only ख| नद° T, वनद° cett. 2 OFUITC changed to UIT Ou _14 प्रसरा Bo, Md, Mt, Mg, Tr, T. स्फालयन् र स्काय cett. Reads OTETT, but also underlines #, and ३ तिष्ठ for तिष्ठ तिष्ठ Md, Mt, Mg has a along margin, I, प्रकरा cett. + अये Ou, K अवि Ti, T, अए 16 मतैव Cu only. __16 अच्छरिअंश K, I अरि२ Bo दाणी : दाणी w दाणि I, | | अच्छरिse अचरियं 0u अचरित्रंE, दाणिं cetta सयंE सव्यं u स cett. | w अच्छरिचं, अच्चरिअं२ Md, Tu, T. एव Bo जेवः एव cett. _11 पिणो I, Bo, Se पियं पियं णो पुडमं add T, only Ou पिन यो E, I, प्रि णो w पिर ' पस्विदो Cu only अये इदानीं सममेव | णो र पिचं पोर Md, T, आश्चर्य प्रियतातः प्रस्थितः add. chāyā, Sc | मावयोः add chāyā, Sc. 10 ताडका E, K,Ma °स्तारकां changed | 18 राजभद्रस्य T, only Cett
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy