SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 87 ACT IV 1 वाताहारिणी मिथिलामयोध्यायाः सम्प्रेषिता मिथिलोपकण्ठे वर्तत इति सम्प्रत्येव मे निवेदितं चारकैः । तस्यास्त्वया शरीरमाविश्य एवमेवं च* कर्तव्यम् ॥ इति कर्णे कथयति ॥ __ "शूर्प० । किं मणध करिस्सदि एवं णाम ति ॥ 5 माल्य । भिद्येतं नो सवृत्तमिक्ष्वाकुगृहेषु विशेषतस्तादृशस्य विजिगीषोः ॥ "शूर्पः। तदो किम् ॥ माल्य । ततोऽनेन योगाचारन्यायेन सुदूरमाकृष्य रक्षसामङ्कमुपनीतस्य विन्ध्यकान्तारेष्वदेशज्ञस्य विचरतः सुकराण्यवस्कन्द10 नानि स्युः । विराधदनुकबन्धप्रभृतयो हि दण्डकारण्यसबेषु ती क्ष्णाश्चरिथन्ति । शक्या" हि "लुप्तप्रभुशक्तेरुत्साहशक्ति छद्मना 1 हारिणी om Bo only 10 सू. K, W, I, शू० cette मिथिलानाम w मिथिलम° Bol तत एतेन for ततोऽनेन w, Sc only. मथिलाम : मिथिलाम° cett 12 रक्षसाकमु Bo रक्षसामन्तिकमु w, ३ चारैः K only Sc रक्षसामङ्कमु° cetta Tom E only _13 लक्ष्मण सहायस्य रामस्य राक्षसख सू. for शू. Md only. add. Mg only. . किं ममय K किं मखध Md किमः 14 सुकरकाया• for सुकरा Mg only मध I, किमणध Bo किमद्धं E किम 15 सचिष w, Sc. Lacuna E सचेषु साधा किमु साधमा W, Sc cett ' एवं Bo, Md, E एवं cett (+ Mt, | 16 शक्यो Ma शक्ता Mt, Mg शड्या Mg) | I शक्या cett Tणामेति all Mss. 8 भिद्यते Bo only. _17 लुप्तप्रभुशक्तिश्छ• Md लुप्तप्रभुशक्तर° सत्तिमि० d सक्कवृत्तमि• Mt, Mg | त्साहशक्तिं च छ° Mt, Mg लुप्तप्रभुशक्तरसदृत्तमि° cett. | त्साहशक्तिपछ° cete
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy