SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 86 ACT IV 1 1 नेपथ्ये । भो भो वैमानिकाः । प्रवर्त्यन्नां मङ्गलानि । कृशाश्वान्तेवासी जयति भगवान कौशिकमुनिः सहस्रांशोर्वशे जगति जयति क्षत्रमधुना। विनेता क्षवारेजगदभयदानव्रतधरः शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते ॥१॥a ततः प्रविशतः सम्धान्तौ विमानेन शूर्पणखामाल्यवन्तौ । माल्यवान्। वत्से 'दृष्टस्वया दिवौकसामेकायनीभावो यदिन्द्रादयः स्वतो वन्दित्वमुपंगताः ॥ "शूर्पणखा। ण हि तुम्हेहिं णिरूविदं विसंवदइ । सम्पदं च 10 उक्कम्पिद म्हि । ता किं एत्य करणिज्जम् ॥ माख्य। याँसौ राज्ञा दशरथेन प्राक्प्रतिश्रुतवरहया राज्ञी भरतमाता कैकेयी तस्या मन्थरा नाम परिचारिका दशरथस्य 1 Begins श्रीशं वन्दे E only । ततो Bo च स्वतो E स्वतो cett. ५ नेपथ्ये om_E, Md only 'Indra | 10 °मुपागताः E, w मभ्युपागताः K speaks' along margin by rev, W मुपगता: cetta ३ प्रवर्त्यन्ताम् K, E, Bo प्रवर्त्यन्ताम्र 11 सूर्प• K, Md शूर्प० cett ( + Mt, Mg) cett 12 for fę W, Sc only ___ र्विशे I only _13 तम्हेहि Bo, E, I, तुम्हहिं cett. धनः I, Bo, Mt, Mg धारः I 14 °संवदह I, E, Md °संवद्वा w 'धरः K, E, W, Sc, Md संवदवा sc °संवदद्ध 1, संवदद्र K ३ इति चूलिका add Mt only. संव only Bo ॐ सूर्पणखा र शूर्पनखा E, Md शूर्प- 1B म्पिअK म्पिद cett णखा cett. ( + Mt, Mg). ___18 योऽसौ E only 'वृष्ट' for दृष्ट• W only 17 द्वयी Bo द्वय Md या cett 8 "मेकायतनीभावः K, Mt "मेकायन-(+ Mt, Mg) HI9: cett 18 TYT for TRT Mt only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy