SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ACT III 24-25 मनेन। भो भोः कोसलेश्वरविदेहप्रसादोपजीविनो ब्राह्मणाः सप्तकुलपर्वतहीपगोचराश्च सर्वक्षत्रियाः वदामः । तपो वा शस्त्रं वा व्यपदिशति यः कश्चिदिह वः ___स दपीदुद्दामविषमसहमानः कलंयतु । अरामां निःसीरध्वजदशरथीकृत्य जगती मतृप्तस्तन्कुल्यानपि परशुरामः शमयति ॥२४॥ नेपथ्ये। भार्गव अति हि नामावलिप्यसे ॥ जाम । असूयति नामायमस्मदवलेपाय जनकः संरब्धश्च ॥ प्रविश्व जनकः। __10 शत्रुध्वंसात्परिणतिवशद् गृतन्त्रप्रधाने नैरन्तयर्यादथ च परमब्रह्मतत्लोपलम्भात् । क्षत्रिं तेजो विजयि सहजं यड्यरंसीदिदं तत् प्रत्युद्भूय त्वरयति पुनः कर्मणे कार्मुकं नः ॥२५॥ __ 1 कोशलेश्वर Bo, Ou, K कोसलेश्वर हि om. E only 1, w, Sc, I, Mg कौसलेश्वर E को-10 जनकच E only. शलेश्वर• Md कोसल° only Mt. 1 गृह्यं तन्त्रप्रधाने Bo गृह्यतन्त्रप्रधानैर् १ "विदेहोप० Md, Mg विदेहेश्वरप्रसा- | w, K गृह्यं तं तत्र प्रधान Se गृह्यतचदोप. Mt विदेहप्रसादोप• cett प्रधाने I, गृह्यतन्त्रप्रधाने cetta चत्रियाधाराः for सर्वक्षत्रियाः Mt 12 तत्त्वो . corr to "तन्त्रो० ॥ तन्त्रो only. Bo, E, W, Ma तत्रो Sc, I तत्वो . + वदामः om. Mt only | I, K, Mt, Mg व्यवहरति for व्यपदिशति Mt only. 13 क्षत्रं II only. ' 'माना for °मानः w only. 'सवलयतु for कलयतु I, E, La, Md, | 14 विजयति for विजयि Bo only Mt, Mg only. 15 यद्यरं• Bo यह्यरं । यध्वरं° E 8 भार्गव , w, Sc, I, भार्गव corn | यवरं° cett. to भार्गवर by rev. Cu भार्गव cett. 16 कार्मुकस्य for कार्मुकं नः Bo only
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy