SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 5 10 ACT III 22-23 नेपथ्ये । प्रसीद भगवन् । गृहानुपगते प्रशाम्यतु दुरासदं तपस्तेजः । जदशरथः । अन्यच्च । 1 प्रसीदतु for प्रशाम्यतु Mt only. 2 दुरासदं om Mt only. श्लाघ्यो 'गुणैर्द्विजवरश्च निजश्च बन्धुस्तस्मिन् गृहानुपगते सदृशं किमेतत् । विद्वानपि प्रचलितस्तु यदेष मार्गीत् क्षात्रं हि तत्र विजयाय शमं भज' त्वम् ॥ २२ ॥ वर्सि० । शापोदकमपहरन । वत्स शतानन्द । यथाह सम्बन्धी महारा गणै Ig only 4 प्रबलित° Mt only. 5 मार्चे for मार्गीत् Bo only. चचं W कान्तं Bo 7 भजध्वं for भज त्वं W only. 8 वशिe for वसि• E only. ' •मपि हरन E only. 10 कमपि E only 6 यत्कल्याणं किमपि मनसा तद्वयं वर्तयाम स्वं जाबालिप्रभृतिसहितः " शान्तिमध्यग्नि कुर्याः । जेतुं जैत्रानथ खलु जपन् " सूक्तसामानुवाकान् 16 अस्मच्छिष्यैः सह स भगवान् वामदेवो वृणोतु ॥ २३ ॥ 17 " परिष्वज्य निष्क्रामयति ॥ जाम° । पश्यत” वटोः क्षत्रियावैष्टब्धस्य गर्जितानि । तत् कि 11 ● for स्वं Eonly. चात्रं cett 12 • महित: Md only 13 मभ्यग्नि W only. 14 जपत् W, K अप Ig2 यजु: Bo जपन् I1, Sc, Md 15 16 75 20 जयत् E •वक्ताo for •वाका E only. गृह्णातु for वृणोतु Bo, W, Se only. 17 शतानन्दः add. Mt only. 18 निष्क्रामति E, Md, Mg निष्क्रान्त: Mt निष्क्रामयति cett 19 पश्य for पश्यत Mt only Folio 23 begins with यावष्टब्धस्य Cu.
SR No.010406
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorTodarmal Pandit
PublisherUniversity of Panjab Lahore
Publication Year1928
Total Pages407
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy