SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद ४ सेट्ठिस्स पञ्चओ, तओ तहिणाओ आरम्भ समारंभियं जिणमंदिरे कम्मंतरं, कओ अकालखेवेण जिन्नुद्धारो, तिसंज्ञं महावीरच० च सुरहिपंचावन्नकुसुमेहिं निम्मबेइ पूर्य, पयट्टावे वरविलासिणीनद्वविहिं, वायावेद मंजुगुंजत सुरयसणाहं चउविहाउज्जं, एवं च कुणमाणस्स वर्चति वासरा । ६ प्रस्तावः ॥ २१५ ॥ अन्नया य जिणवंदणवडियाए अणिययविहारेण परियडमाणा समागया सुरसेणा नाम सूरिणो, ठिया य सूरिसमुचियपएसे, सुत्तपोरिसीपजंते य गया मल्लिजिणाययणं, वंदिया देवा, उवविट्ठा उचिट्ठाणे, काउमारद्धा य भवसत्ताण धम्मदेसणा । एत्यंतरे पूयासामग्गिसणाहो समागओ वग्गुरसेट्ठी, जिणपूयं वंदणं च काऊण अल्लीणो सुरिसयासे, पणमियं चऽणेण से पायपंकथं, दिन्नासीसो य आसीणो महीयले, गुरुणावि तज्जोग्गयाणुसारेण पारद्धा धम्मदेसणा | कहं चिय ? - जिणनाह भुवणकरणं तप्पडमापूयणं तिसंशं च । दाणंमि य पडिवंधो तिन्निवि पुन्नेहिं लन्मंति ॥ १ ॥ नीसेससोक्खतरुवीय मूल मुद्दामदुग्गइकवाडं | कारिंति मंदिरं जिणवरस्स धन्ना सविभवेणं ॥ २ ॥ तुहिणगिरिसिंगसिंगारहारि जे निम्मवंति जिणभवणं । ते कह न लीलाएचिय चिंतियमत्थं पसाहिति ॥ ३ ॥ सामन्त्रेणचि जिणगेहकारणे को मिणिज पुन्नभरं ? । को पुण तम्मिं विहिणा जिन्नमि समुद्धरिज्जते ॥ ४ ॥ ता भो महायस! तर नियमा सम्मं समायरियमेयं । सभुयज्जियदवेणं जिन्नुद्धारो जमेस कओ ॥ ५ ॥ वग्गुरश्रेष्ठिवृत्तं, ॥ २१५ ॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy