SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ जइविहु फासुगमन्नं कुंथूपणगा तहावि दुष्पस्सा । पञ्चक्खनाणिणोवि हु राईभत्तं परिहरंति ॥ २२ ॥ जइविहु पीवीलिगाई दीसंति पईवजोइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेण ॥ २३॥ इयं भो देवाणुपिया! संसारतरुस्स रुंदकंदसमं । मज मंसं निसिभोयणं च नाउं परिचयह ॥ २४ ॥ किं वा मूढा अच्छह नो पेच्छह छिडपाणिपुडपडियं । सलिलंपिव विगलंतं पइसमयं चेव नियजीयं ॥ २५ ॥ केत्तियमेत्तं एवं ? अजवि संसारचारगविरत्ता । रजपि विवजित्ता पवजं संपवर्जत्ति ॥ २६॥ | एवं च मुणिणा कहिए कणगचूडो समुट्ठिऊण परमं भवविरागमुबहतो निवडिओ मुणिचलणेसु, भणिउमाढतोय भयवं! जाव कुमारं संठावेमि ताव तुम्ह समीवे पवजापडिवत्तीए करेमि सफलं नियजीवियं, मुणिणा भणिय-एसोना चिय परिच्छेओ भवपासस्स, अओ जुजइ तुम्हारिसाण काउमेयं । एत्यंतरे कुमारोऽवि जायसंवेगो पणामं काऊण भणइ-भयवं! ममंपि मजमंसनिसिभत्ताणं आमरणतं देह पचक्खाणं, साहुणावि नाऊण जोग्गयं दिनं से अच्छा खाणं, तओ गुरुं वंदिऊण गया सगिह, पवराभरणाइदाणेण सम्माणिऊण भणिओ कुमारो कणयचूडेण, जहाकुमार! भवविरत्तोऽम्हि, संपयं दिक्खागहणेण विगयपावं अत्ताणं करिस्सामि, अओ तुम साहेसु जं मए कायद्य, कुमारेण भणियं-किमहं साहेमि?, दुष्परिहारो तुमं, केवलं चिरकालविमुक्को गुरुजणो मम दसणूसुओ कहलि बाह शERSHENDIMARATIS EMESSAGE
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy