SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 56 श्रीगुणचंद सिणी, जोडियकरसंपुडा य विजासिद्धं भणिउमारद्धा, जहा-भो महायस! उवसंहरेसु संपयं मंतयुमरणं अलंकरेसु त युवतियुमहावीरच० विमाणमेयंति निसामिऊण उटियो विजासिद्धो, पविछो विमाणतरे निसनो सेजाए, उवणीयाणि य तस्सा १ प्रस्तावः। तंबोलवीडगाणि, ताहे बाहरिओ विज्जासिद्धेण गोभहो, तंबोलदाणपुवगं च विसजिलो निदाकरणाय, दूरे ठाऊण गोभद्रय ॥ १६२॥ य तदीयमाहप्पविम्हियमणो पसुत्तो एसो, विजासिद्धोवि ताहि रमणीहिं समं विविहसंकहाहिं गमिऊण खणमेकं । जेट्टाए अणुचरि जुबई भणइ-भद्दे ! तुम इमस्स गोभहस्स माणस्स भजाभावदसणेण अत्ताणं पवित्वं करेसु, तीए वृत्तं एवं करेमि, अह जायंमि विजणे विजासिद्धो पारद्धो इयरीए समं भोगे उवभुजिउं, सावि तदुवरोहेण गया | 18 गोभइसमीवे, पबोहिऊण सिट्ठो विजासिद्धाएसो, तेण य कुसलमइत्तणेण नाऊण कजपरमत्थं भणिया सा, 81 जहा-मयच्छि! भगिणी तुमं मे होसि, ता अलं एत्व पत्थुयत्थवित्थरेणं, जहाभिप्पेयं समायरसु, अकजपवित्तीएनि । जओ न एयस्स हयजीवियस्स कोऽवि समुप्पजाइ शुणो, अविय-- अइघोरमारुयाहयनलिणीदललग्गसलिललवचक्लं । जीयं सुपालियंपिहु न चिरावत्थाणमणुहवइ ॥ १॥ विविहोवभोगविसयाणुकूलयालालियपि बहुकालं । परिसडियविंटफलमिव विगलइ गपि अचिरेण ॥ २॥ ॥ १६२ सुबंति य नरए{ धम्मविरुद्वत्थकरणसत्ताणं । सत्ताणं तिक्खदुक्खाई तेण कुणिमो कहकज ? ३ ॥ सकलतसंगईविहु उउझालाओ परेण पडिसिद्धा । किं पुण पररमणीजणविसयपसंगो समयसत्थे ॥ ४ ॥ R-60-60-60-60- 6 REsces 095
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy