SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ५ प्रस्तावः श्रीगुणचंद चलणजुय ंतिए निसन्नो, अह भगवओ काउस्सग्गावसामि पुणरवि नमंसिऊण अहंगनिमित्तसामत्थओ सुणियसुमहावीरच० मिणाइवइयरो भणिउमारद्धो - सामि ! तुमेहिं अंतिमराईए दस सुमिणा दिट्ठा, तेोसें इमं फलं - जो किर तालपिसाओ महादेहो निहओ तमचिरेण मोहणियकम्मं उम्मूलेहिसि, जो य सियसउणो तं सुकज्झाणं झियाइहिसि, जो ॥ १५५ ॥ ॐ विचित्तो कोइलो तं दुवालसंगं पण्णवेहिसि, गोवग्गेण य जं तुमं परियरिओ तं ते चउविहसमणसमणीपमुहो चउविहो संघो भविस्सइत्ति, पउमसरा य चउविहो य देवनिकाओ तुमं पज्जुवासेही, जं च सायरमुत्तिष्णो तं संसारमुत्तरिहिसि, जो य सुरो अवलोड़ओ तमचिरेण केवलनाणं उप्पविही, जं च उदराउ निस्सारिकण अन्तेहिं माणुसुत्तरगिरी वेढिओ तं ते निम्मलजसकित्तिपयावा सयलतिहुयणे अनिवारियपसरा परिभमिस्संति, जंच मंदरसिरमारूढो तं सीहासणत्थो सदेवमणुयासुराए परिसाए धम्मं पन्नविहिसि, जं च दामदुगं तस्स फलं न याणामि, सामिणा भणियं - हे उप्पल ! जं तुमं न याणेसि तमहं कहेमि, जं इमं दामदुगं तमहं दुविहं सागारमनागारियं धम्मं पन्नवेहामित्ति, एवं निसाभिऊण हरिसुलसियपुलयजालो उप्पलो नर्मसिऊण जयगुरुं जहागयं पडिनियत्तोत्ति । भयवंणि धम्मज्झाणपरायणो कालं गमेइ । अह अद्धमासखमणेहिं जयगुरूवि गमिऊण चउमासं । विविहाभिग्गहनिरओ अट्ठियगामाओ निखतो ॥१॥ तास पाणी जक्खो अणुगच्छिऊण भयवंतं । पयकमलनिलीणसिरो भत्तीए भणिउमाढत्तो ॥ २ ॥ भगव त्खमा', ।। १५५
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy